A 413-6 Jyotiṣakaumudī

Template:IP

Manuscript culture infobox

Filmed in: A 413/6
Title: Jyotiṣakaumudī
Dimensions: 21.2 x 12.2 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/338
Remarks:


Reel No. A 413/6

Inventory No. 24970

Title Jyotiṣam/ Jyotiṣakaumudī

Remarks

Author Nīlakaṇṭha Daivajña

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.0 x 12.5 cm

Binding Hole

Folios 25

Lines per Folio 12–15

Foliation figures on the verso

Place of Deposit NAK

Accession No. 3/338

Manuscript Features

Excerpts

Beginning

❖ oṃ svasti śrī gaṇeśāya namaḥ ||    ||

atha praśna prakaraṇa nirupayte || atha praśna vicārakhya prayojanamāha varāhaḥ ||    ||

daivajña hi daivajña sadasatyulavāṃchayā ||
avaśo gocaraṃ martyaḥ sarvesamupanīyate || 1 ||

aśau(!) vījñapurā viṣṇorjñānārthe samupasthitaḥ |
vacanaṃ lokanāthopi vrahmā praśnādi nirṇayaḥ || 2 || (fol. 1r1–3)

End

yathāmeṣe ṣaḍaṃgavasuśara vāṇānāṃ gurusita kuja bhedāḥ ||
vṛṣabhe vasurasava suśara śikhinā śukrajña jīvamaṃdārāḥ || 1 ||

mithune khaḍaṃga śaranāgaṣasmātudha śukra jīva kujasaurāḥ ||
kakedirasa ṣaḍadriśutiṣu cakuja śuka saumya gurumaṃdoḥ ||
siṃheguru śukravudha bhaumāḥ || 2 || (fol. 25r9–12)

Colophon

|| iti śrī nilakaṃṭa(!) jyotirvidadracita jyotiṣa kaumudhyāṃ praśna prakaraṇaṃ samāptaṃ ||    || (fol. 25r12)

Microfilm Details

Reel No. A 413/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 5-10-2004